Declension table of ?nakṣamāṇa

Deva

MasculineSingularDualPlural
Nominativenakṣamāṇaḥ nakṣamāṇau nakṣamāṇāḥ
Vocativenakṣamāṇa nakṣamāṇau nakṣamāṇāḥ
Accusativenakṣamāṇam nakṣamāṇau nakṣamāṇān
Instrumentalnakṣamāṇena nakṣamāṇābhyām nakṣamāṇaiḥ nakṣamāṇebhiḥ
Dativenakṣamāṇāya nakṣamāṇābhyām nakṣamāṇebhyaḥ
Ablativenakṣamāṇāt nakṣamāṇābhyām nakṣamāṇebhyaḥ
Genitivenakṣamāṇasya nakṣamāṇayoḥ nakṣamāṇānām
Locativenakṣamāṇe nakṣamāṇayoḥ nakṣamāṇeṣu

Compound nakṣamāṇa -

Adverb -nakṣamāṇam -nakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria