Declension table of ?nakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativenakṣaṇīyam nakṣaṇīye nakṣaṇīyāni
Vocativenakṣaṇīya nakṣaṇīye nakṣaṇīyāni
Accusativenakṣaṇīyam nakṣaṇīye nakṣaṇīyāni
Instrumentalnakṣaṇīyena nakṣaṇīyābhyām nakṣaṇīyaiḥ
Dativenakṣaṇīyāya nakṣaṇīyābhyām nakṣaṇīyebhyaḥ
Ablativenakṣaṇīyāt nakṣaṇīyābhyām nakṣaṇīyebhyaḥ
Genitivenakṣaṇīyasya nakṣaṇīyayoḥ nakṣaṇīyānām
Locativenakṣaṇīye nakṣaṇīyayoḥ nakṣaṇīyeṣu

Compound nakṣaṇīya -

Adverb -nakṣaṇīyam -nakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria