Declension table of ?nakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativenakṣaṇīyaḥ nakṣaṇīyau nakṣaṇīyāḥ
Vocativenakṣaṇīya nakṣaṇīyau nakṣaṇīyāḥ
Accusativenakṣaṇīyam nakṣaṇīyau nakṣaṇīyān
Instrumentalnakṣaṇīyena nakṣaṇīyābhyām nakṣaṇīyaiḥ nakṣaṇīyebhiḥ
Dativenakṣaṇīyāya nakṣaṇīyābhyām nakṣaṇīyebhyaḥ
Ablativenakṣaṇīyāt nakṣaṇīyābhyām nakṣaṇīyebhyaḥ
Genitivenakṣaṇīyasya nakṣaṇīyayoḥ nakṣaṇīyānām
Locativenakṣaṇīye nakṣaṇīyayoḥ nakṣaṇīyeṣu

Compound nakṣaṇīya -

Adverb -nakṣaṇīyam -nakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria