Declension table of ?najat

Deva

NeuterSingularDualPlural
Nominativenajat najantī najatī najanti
Vocativenajat najantī najatī najanti
Accusativenajat najantī najatī najanti
Instrumentalnajatā najadbhyām najadbhiḥ
Dativenajate najadbhyām najadbhyaḥ
Ablativenajataḥ najadbhyām najadbhyaḥ
Genitivenajataḥ najatoḥ najatām
Locativenajati najatoḥ najatsu

Adverb -najatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria