सुबन्तावली ?नजत्

Roma

पुमान्एकद्विबहु
प्रथमानजन् नजन्तौ नजन्तः
सम्बोधनम्नजन् नजन्तौ नजन्तः
द्वितीयानजन्तम् नजन्तौ नजतः
तृतीयानजता नजद्भ्याम् नजद्भिः
चतुर्थीनजते नजद्भ्याम् नजद्भ्यः
पञ्चमीनजतः नजद्भ्याम् नजद्भ्यः
षष्ठीनजतः नजतोः नजताम्
सप्तमीनजति नजतोः नजत्सु

समास नजत्

अव्यय ॰नजन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria