सुबन्तावली ?नजमाना

Roma

स्त्रीएकद्विबहु
प्रथमानजमाना नजमाने नजमानाः
सम्बोधनम्नजमाने नजमाने नजमानाः
द्वितीयानजमानाम् नजमाने नजमानाः
तृतीयानजमानया नजमानाभ्याम् नजमानाभिः
चतुर्थीनजमानायै नजमानाभ्याम् नजमानाभ्यः
पञ्चमीनजमानायाः नजमानाभ्याम् नजमानाभ्यः
षष्ठीनजमानायाः नजमानयोः नजमानानाम्
सप्तमीनजमानायाम् नजमानयोः नजमानासु

अव्यय ॰नजमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria