Declension table of ?naiveśika

Deva

NeuterSingularDualPlural
Nominativenaiveśikam naiveśike naiveśikāni
Vocativenaiveśika naiveśike naiveśikāni
Accusativenaiveśikam naiveśike naiveśikāni
Instrumentalnaiveśikena naiveśikābhyām naiveśikaiḥ
Dativenaiveśikāya naiveśikābhyām naiveśikebhyaḥ
Ablativenaiveśikāt naiveśikābhyām naiveśikebhyaḥ
Genitivenaiveśikasya naiveśikayoḥ naiveśikānām
Locativenaiveśike naiveśikayoḥ naiveśikeṣu

Compound naiveśika -

Adverb -naiveśikam -naiveśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria