सुबन्तावली ?नैवसञ्ज्ञासमाधि

Roma

पुमान्एकद्विबहु
प्रथमानैवसञ्ज्ञासमाधिः नैवसञ्ज्ञासमाधी नैवसञ्ज्ञासमाधयः
सम्बोधनम्नैवसञ्ज्ञासमाधे नैवसञ्ज्ञासमाधी नैवसञ्ज्ञासमाधयः
द्वितीयानैवसञ्ज्ञासमाधिम् नैवसञ्ज्ञासमाधी नैवसञ्ज्ञासमाधीन्
तृतीयानैवसञ्ज्ञासमाधिना नैवसञ्ज्ञासमाधिभ्याम् नैवसञ्ज्ञासमाधिभिः
चतुर्थीनैवसञ्ज्ञासमाधये नैवसञ्ज्ञासमाधिभ्याम् नैवसञ्ज्ञासमाधिभ्यः
पञ्चमीनैवसञ्ज्ञासमाधेः नैवसञ्ज्ञासमाधिभ्याम् नैवसञ्ज्ञासमाधिभ्यः
षष्ठीनैवसञ्ज्ञासमाधेः नैवसञ्ज्ञासमाध्योः नैवसञ्ज्ञासमाधीनाम्
सप्तमीनैवसञ्ज्ञासमाधौ नैवसञ्ज्ञासमाध्योः नैवसञ्ज्ञासमाधिषु

समास नैवसञ्ज्ञासमाधि

अव्यय ॰नैवसञ्ज्ञासमाधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria