Declension table of ?naityaśabdikā

Deva

FeminineSingularDualPlural
Nominativenaityaśabdikā naityaśabdike naityaśabdikāḥ
Vocativenaityaśabdike naityaśabdike naityaśabdikāḥ
Accusativenaityaśabdikām naityaśabdike naityaśabdikāḥ
Instrumentalnaityaśabdikayā naityaśabdikābhyām naityaśabdikābhiḥ
Dativenaityaśabdikāyai naityaśabdikābhyām naityaśabdikābhyaḥ
Ablativenaityaśabdikāyāḥ naityaśabdikābhyām naityaśabdikābhyaḥ
Genitivenaityaśabdikāyāḥ naityaśabdikayoḥ naityaśabdikānām
Locativenaityaśabdikāyām naityaśabdikayoḥ naityaśabdikāsu

Adverb -naityaśabdikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria