सुबन्तावली ?नैस्त्रिंशिक

Roma

पुमान्एकद्विबहु
प्रथमानैस्त्रिंशिकः नैस्त्रिंशिकौ नैस्त्रिंशिकाः
सम्बोधनम्नैस्त्रिंशिक नैस्त्रिंशिकौ नैस्त्रिंशिकाः
द्वितीयानैस्त्रिंशिकम् नैस्त्रिंशिकौ नैस्त्रिंशिकान्
तृतीयानैस्त्रिंशिकेन नैस्त्रिंशिकाभ्याम् नैस्त्रिंशिकैः नैस्त्रिंशिकेभिः
चतुर्थीनैस्त्रिंशिकाय नैस्त्रिंशिकाभ्याम् नैस्त्रिंशिकेभ्यः
पञ्चमीनैस्त्रिंशिकात् नैस्त्रिंशिकाभ्याम् नैस्त्रिंशिकेभ्यः
षष्ठीनैस्त्रिंशिकस्य नैस्त्रिंशिकयोः नैस्त्रिंशिकानाम्
सप्तमीनैस्त्रिंशिके नैस्त्रिंशिकयोः नैस्त्रिंशिकेषु

समास नैस्त्रिंशिक

अव्यय ॰नैस्त्रिंशिकम् ॰नैस्त्रिंशिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria