सुबन्तावली ?नैर्वेधिकप्रज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमानैर्वेधिकप्रज्ञा नैर्वेधिकप्रज्ञे नैर्वेधिकप्रज्ञाः
सम्बोधनम्नैर्वेधिकप्रज्ञे नैर्वेधिकप्रज्ञे नैर्वेधिकप्रज्ञाः
द्वितीयानैर्वेधिकप्रज्ञाम् नैर्वेधिकप्रज्ञे नैर्वेधिकप्रज्ञाः
तृतीयानैर्वेधिकप्रज्ञया नैर्वेधिकप्रज्ञाभ्याम् नैर्वेधिकप्रज्ञाभिः
चतुर्थीनैर्वेधिकप्रज्ञायै नैर्वेधिकप्रज्ञाभ्याम् नैर्वेधिकप्रज्ञाभ्यः
पञ्चमीनैर्वेधिकप्रज्ञायाः नैर्वेधिकप्रज्ञाभ्याम् नैर्वेधिकप्रज्ञाभ्यः
षष्ठीनैर्वेधिकप्रज्ञायाः नैर्वेधिकप्रज्ञयोः नैर्वेधिकप्रज्ञानाम्
सप्तमीनैर्वेधिकप्रज्ञायाम् नैर्वेधिकप्रज्ञयोः नैर्वेधिकप्रज्ञासु

अव्यय ॰नैर्वेधिकप्रज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria