सुबन्तावली ?नैर्झर

Roma

पुमान्एकद्विबहु
प्रथमानैर्झरः नैर्झरौ नैर्झराः
सम्बोधनम्नैर्झर नैर्झरौ नैर्झराः
द्वितीयानैर्झरम् नैर्झरौ नैर्झरान्
तृतीयानैर्झरेण नैर्झराभ्याम् नैर्झरैः नैर्झरेभिः
चतुर्थीनैर्झराय नैर्झराभ्याम् नैर्झरेभ्यः
पञ्चमीनैर्झरात् नैर्झराभ्याम् नैर्झरेभ्यः
षष्ठीनैर्झरस्य नैर्झरयोः नैर्झराणाम्
सप्तमीनैर्झरे नैर्झरयोः नैर्झरेषु

समास नैर्झर

अव्यय ॰नैर्झरम् ॰नैर्झरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria