Declension table of ?nairātmyavādinī

Deva

FeminineSingularDualPlural
Nominativenairātmyavādinī nairātmyavādinyau nairātmyavādinyaḥ
Vocativenairātmyavādini nairātmyavādinyau nairātmyavādinyaḥ
Accusativenairātmyavādinīm nairātmyavādinyau nairātmyavādinīḥ
Instrumentalnairātmyavādinyā nairātmyavādinībhyām nairātmyavādinībhiḥ
Dativenairātmyavādinyai nairātmyavādinībhyām nairātmyavādinībhyaḥ
Ablativenairātmyavādinyāḥ nairātmyavādinībhyām nairātmyavādinībhyaḥ
Genitivenairātmyavādinyāḥ nairātmyavādinyoḥ nairātmyavādinīnām
Locativenairātmyavādinyām nairātmyavādinyoḥ nairātmyavādinīṣu

Compound nairātmyavādini - nairātmyavādinī -

Adverb -nairātmyavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria