सुबन्तावली ?नैमित्तिकश्राद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमानैमित्तिकश्राद्धम् नैमित्तिकश्राद्धे नैमित्तिकश्राद्धानि
सम्बोधनम्नैमित्तिकश्राद्ध नैमित्तिकश्राद्धे नैमित्तिकश्राद्धानि
द्वितीयानैमित्तिकश्राद्धम् नैमित्तिकश्राद्धे नैमित्तिकश्राद्धानि
तृतीयानैमित्तिकश्राद्धेन नैमित्तिकश्राद्धाभ्याम् नैमित्तिकश्राद्धैः
चतुर्थीनैमित्तिकश्राद्धाय नैमित्तिकश्राद्धाभ्याम् नैमित्तिकश्राद्धेभ्यः
पञ्चमीनैमित्तिकश्राद्धात् नैमित्तिकश्राद्धाभ्याम् नैमित्तिकश्राद्धेभ्यः
षष्ठीनैमित्तिकश्राद्धस्य नैमित्तिकश्राद्धयोः नैमित्तिकश्राद्धानाम्
सप्तमीनैमित्तिकश्राद्धे नैमित्तिकश्राद्धयोः नैमित्तिकश्राद्धेषु

समास नैमित्तिकश्राद्ध

अव्यय ॰नैमित्तिकश्राद्धम् ॰नैमित्तिकश्राद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria