सुबन्तावली ?नैमित्तिकप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमानैमित्तिकप्रयोगः नैमित्तिकप्रयोगौ नैमित्तिकप्रयोगाः
सम्बोधनम्नैमित्तिकप्रयोग नैमित्तिकप्रयोगौ नैमित्तिकप्रयोगाः
द्वितीयानैमित्तिकप्रयोगम् नैमित्तिकप्रयोगौ नैमित्तिकप्रयोगान्
तृतीयानैमित्तिकप्रयोगेण नैमित्तिकप्रयोगाभ्याम् नैमित्तिकप्रयोगैः नैमित्तिकप्रयोगेभिः
चतुर्थीनैमित्तिकप्रयोगाय नैमित्तिकप्रयोगाभ्याम् नैमित्तिकप्रयोगेभ्यः
पञ्चमीनैमित्तिकप्रयोगात् नैमित्तिकप्रयोगाभ्याम् नैमित्तिकप्रयोगेभ्यः
षष्ठीनैमित्तिकप्रयोगस्य नैमित्तिकप्रयोगयोः नैमित्तिकप्रयोगाणाम्
सप्तमीनैमित्तिकप्रयोगे नैमित्तिकप्रयोगयोः नैमित्तिकप्रयोगेषु

समास नैमित्तिकप्रयोग

अव्यय ॰नैमित्तिकप्रयोगम् ॰नैमित्तिकप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria