Declension table of ?naikavikalpa

Deva

NeuterSingularDualPlural
Nominativenaikavikalpam naikavikalpe naikavikalpāni
Vocativenaikavikalpa naikavikalpe naikavikalpāni
Accusativenaikavikalpam naikavikalpe naikavikalpāni
Instrumentalnaikavikalpena naikavikalpābhyām naikavikalpaiḥ
Dativenaikavikalpāya naikavikalpābhyām naikavikalpebhyaḥ
Ablativenaikavikalpāt naikavikalpābhyām naikavikalpebhyaḥ
Genitivenaikavikalpasya naikavikalpayoḥ naikavikalpānām
Locativenaikavikalpe naikavikalpayoḥ naikavikalpeṣu

Compound naikavikalpa -

Adverb -naikavikalpam -naikavikalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria