सुबन्तावली ?नैकधर्म

Roma

पुमान्एकद्विबहु
प्रथमानैकधर्मः नैकधर्मौ नैकधर्माः
सम्बोधनम्नैकधर्म नैकधर्मौ नैकधर्माः
द्वितीयानैकधर्मम् नैकधर्मौ नैकधर्मान्
तृतीयानैकधर्मेण नैकधर्माभ्याम् नैकधर्मैः नैकधर्मेभिः
चतुर्थीनैकधर्माय नैकधर्माभ्याम् नैकधर्मेभ्यः
पञ्चमीनैकधर्मात् नैकधर्माभ्याम् नैकधर्मेभ्यः
षष्ठीनैकधर्मस्य नैकधर्मयोः नैकधर्माणाम्
सप्तमीनैकधर्मे नैकधर्मयोः नैकधर्मेषु

समास नैकधर्म

अव्यय ॰नैकधर्मम् ॰नैकधर्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria