Declension table of ?naikabhāvāśraya

Deva

NeuterSingularDualPlural
Nominativenaikabhāvāśrayam naikabhāvāśraye naikabhāvāśrayāṇi
Vocativenaikabhāvāśraya naikabhāvāśraye naikabhāvāśrayāṇi
Accusativenaikabhāvāśrayam naikabhāvāśraye naikabhāvāśrayāṇi
Instrumentalnaikabhāvāśrayeṇa naikabhāvāśrayābhyām naikabhāvāśrayaiḥ
Dativenaikabhāvāśrayāya naikabhāvāśrayābhyām naikabhāvāśrayebhyaḥ
Ablativenaikabhāvāśrayāt naikabhāvāśrayābhyām naikabhāvāśrayebhyaḥ
Genitivenaikabhāvāśrayasya naikabhāvāśrayayoḥ naikabhāvāśrayāṇām
Locativenaikabhāvāśraye naikabhāvāśrayayoḥ naikabhāvāśrayeṣu

Compound naikabhāvāśraya -

Adverb -naikabhāvāśrayam -naikabhāvāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria