सुबन्तावली ?नैगमकाण्ड

Roma

पुमान्एकद्विबहु
प्रथमानैगमकाण्डः नैगमकाण्डौ नैगमकाण्डाः
सम्बोधनम्नैगमकाण्ड नैगमकाण्डौ नैगमकाण्डाः
द्वितीयानैगमकाण्डम् नैगमकाण्डौ नैगमकाण्डान्
तृतीयानैगमकाण्डेन नैगमकाण्डाभ्याम् नैगमकाण्डैः नैगमकाण्डेभिः
चतुर्थीनैगमकाण्डाय नैगमकाण्डाभ्याम् नैगमकाण्डेभ्यः
पञ्चमीनैगमकाण्डात् नैगमकाण्डाभ्याम् नैगमकाण्डेभ्यः
षष्ठीनैगमकाण्डस्य नैगमकाण्डयोः नैगमकाण्डानाम्
सप्तमीनैगमकाण्डे नैगमकाण्डयोः नैगमकाण्डेषु

समास नैगमकाण्ड

अव्यय ॰नैगमकाण्डम् ॰नैगमकाण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria