सुबन्तावली ?नैगमगमिका

Roma

स्त्रीएकद्विबहु
प्रथमानैगमगमिका नैगमगमिके नैगमगमिकाः
सम्बोधनम्नैगमगमिके नैगमगमिके नैगमगमिकाः
द्वितीयानैगमगमिकाम् नैगमगमिके नैगमगमिकाः
तृतीयानैगमगमिकया नैगमगमिकाभ्याम् नैगमगमिकाभिः
चतुर्थीनैगमगमिकायै नैगमगमिकाभ्याम् नैगमगमिकाभ्यः
पञ्चमीनैगमगमिकायाः नैगमगमिकाभ्याम् नैगमगमिकाभ्यः
षष्ठीनैगमगमिकायाः नैगमगमिकयोः नैगमगमिकानाम्
सप्तमीनैगमगमिकायाम् नैगमगमिकयोः नैगमगमिकासु

अव्यय ॰नैगमगमिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria