सुबन्तावली ?नैगमगमिक

Roma

नपुंसकम्एकद्विबहु
प्रथमानैगमगमिकम् नैगमगमिके नैगमगमिकानि
सम्बोधनम्नैगमगमिक नैगमगमिके नैगमगमिकानि
द्वितीयानैगमगमिकम् नैगमगमिके नैगमगमिकानि
तृतीयानैगमगमिकेन नैगमगमिकाभ्याम् नैगमगमिकैः
चतुर्थीनैगमगमिकाय नैगमगमिकाभ्याम् नैगमगमिकेभ्यः
पञ्चमीनैगमगमिकात् नैगमगमिकाभ्याम् नैगमगमिकेभ्यः
षष्ठीनैगमगमिकस्य नैगमगमिकयोः नैगमगमिकानाम्
सप्तमीनैगमगमिके नैगमगमिकयोः नैगमगमिकेषु

समास नैगमगमिक

अव्यय ॰नैगमगमिकम् ॰नैगमगमिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria