सुबन्तावली ?नैषधीयप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमानैषधीयप्रकाशः नैषधीयप्रकाशौ नैषधीयप्रकाशाः
सम्बोधनम्नैषधीयप्रकाश नैषधीयप्रकाशौ नैषधीयप्रकाशाः
द्वितीयानैषधीयप्रकाशम् नैषधीयप्रकाशौ नैषधीयप्रकाशान्
तृतीयानैषधीयप्रकाशेन नैषधीयप्रकाशाभ्याम् नैषधीयप्रकाशैः नैषधीयप्रकाशेभिः
चतुर्थीनैषधीयप्रकाशाय नैषधीयप्रकाशाभ्याम् नैषधीयप्रकाशेभ्यः
पञ्चमीनैषधीयप्रकाशात् नैषधीयप्रकाशाभ्याम् नैषधीयप्रकाशेभ्यः
षष्ठीनैषधीयप्रकाशस्य नैषधीयप्रकाशयोः नैषधीयप्रकाशानाम्
सप्तमीनैषधीयप्रकाशे नैषधीयप्रकाशयोः नैषधीयप्रकाशेषु

समास नैषधीयप्रकाश

अव्यय ॰नैषधीयप्रकाशम् ॰नैषधीयप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria