Declension table of ?naiṣadhī

Deva

FeminineSingularDualPlural
Nominativenaiṣadhī naiṣadhyau naiṣadhyaḥ
Vocativenaiṣadhi naiṣadhyau naiṣadhyaḥ
Accusativenaiṣadhīm naiṣadhyau naiṣadhīḥ
Instrumentalnaiṣadhyā naiṣadhībhyām naiṣadhībhiḥ
Dativenaiṣadhyai naiṣadhībhyām naiṣadhībhyaḥ
Ablativenaiṣadhyāḥ naiṣadhībhyām naiṣadhībhyaḥ
Genitivenaiṣadhyāḥ naiṣadhyoḥ naiṣadhīnām
Locativenaiṣadhyām naiṣadhyoḥ naiṣadhīṣu

Compound naiṣadhi - naiṣadhī -

Adverb -naiṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria