सुबन्तावली ?नैषधक

Roma

पुमान्एकद्विबहु
प्रथमानैषधकः नैषधकौ नैषधकाः
सम्बोधनम्नैषधक नैषधकौ नैषधकाः
द्वितीयानैषधकम् नैषधकौ नैषधकान्
तृतीयानैषधकेन नैषधकाभ्याम् नैषधकैः नैषधकेभिः
चतुर्थीनैषधकाय नैषधकाभ्याम् नैषधकेभ्यः
पञ्चमीनैषधकात् नैषधकाभ्याम् नैषधकेभ्यः
षष्ठीनैषधकस्य नैषधकयोः नैषधकानाम्
सप्तमीनैषधके नैषधकयोः नैषधकेषु

समास नैषधक

अव्यय ॰नैषधकम् ॰नैषधकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria