Declension table of ?naiṣṭhikī

Deva

FeminineSingularDualPlural
Nominativenaiṣṭhikī naiṣṭhikyau naiṣṭhikyaḥ
Vocativenaiṣṭhiki naiṣṭhikyau naiṣṭhikyaḥ
Accusativenaiṣṭhikīm naiṣṭhikyau naiṣṭhikīḥ
Instrumentalnaiṣṭhikyā naiṣṭhikībhyām naiṣṭhikībhiḥ
Dativenaiṣṭhikyai naiṣṭhikībhyām naiṣṭhikībhyaḥ
Ablativenaiṣṭhikyāḥ naiṣṭhikībhyām naiṣṭhikībhyaḥ
Genitivenaiṣṭhikyāḥ naiṣṭhikyoḥ naiṣṭhikīnām
Locativenaiṣṭhikyām naiṣṭhikyoḥ naiṣṭhikīṣu

Compound naiṣṭhiki - naiṣṭhikī -

Adverb -naiṣṭhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria