सुबन्तावली ?नैष्ठिकसुन्दरा

Roma

स्त्रीएकद्विबहु
प्रथमानैष्ठिकसुन्दरा नैष्ठिकसुन्दरे नैष्ठिकसुन्दराः
सम्बोधनम्नैष्ठिकसुन्दरे नैष्ठिकसुन्दरे नैष्ठिकसुन्दराः
द्वितीयानैष्ठिकसुन्दराम् नैष्ठिकसुन्दरे नैष्ठिकसुन्दराः
तृतीयानैष्ठिकसुन्दरया नैष्ठिकसुन्दराभ्याम् नैष्ठिकसुन्दराभिः
चतुर्थीनैष्ठिकसुन्दरायै नैष्ठिकसुन्दराभ्याम् नैष्ठिकसुन्दराभ्यः
पञ्चमीनैष्ठिकसुन्दरायाः नैष्ठिकसुन्दराभ्याम् नैष्ठिकसुन्दराभ्यः
षष्ठीनैष्ठिकसुन्दरायाः नैष्ठिकसुन्दरयोः नैष्ठिकसुन्दराणाम्
सप्तमीनैष्ठिकसुन्दरायाम् नैष्ठिकसुन्दरयोः नैष्ठिकसुन्दरासु

अव्यय ॰नैष्ठिकसुन्दरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria