Declension table of ?nahyat

Deva

MasculineSingularDualPlural
Nominativenahyan nahyantau nahyantaḥ
Vocativenahyan nahyantau nahyantaḥ
Accusativenahyantam nahyantau nahyataḥ
Instrumentalnahyatā nahyadbhyām nahyadbhiḥ
Dativenahyate nahyadbhyām nahyadbhyaḥ
Ablativenahyataḥ nahyadbhyām nahyadbhyaḥ
Genitivenahyataḥ nahyatoḥ nahyatām
Locativenahyati nahyatoḥ nahyatsu

Compound nahyat -

Adverb -nahyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria