Declension table of ?nahyantī

Deva

FeminineSingularDualPlural
Nominativenahyantī nahyantyau nahyantyaḥ
Vocativenahyanti nahyantyau nahyantyaḥ
Accusativenahyantīm nahyantyau nahyantīḥ
Instrumentalnahyantyā nahyantībhyām nahyantībhiḥ
Dativenahyantyai nahyantībhyām nahyantībhyaḥ
Ablativenahyantyāḥ nahyantībhyām nahyantībhyaḥ
Genitivenahyantyāḥ nahyantyoḥ nahyantīnām
Locativenahyantyām nahyantyoḥ nahyantīṣu

Compound nahyanti - nahyantī -

Adverb -nahyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria