Declension table of nahuṣa

Deva

MasculineSingularDualPlural
Nominativenahuṣaḥ nahuṣau nahuṣāḥ
Vocativenahuṣa nahuṣau nahuṣāḥ
Accusativenahuṣam nahuṣau nahuṣān
Instrumentalnahuṣeṇa nahuṣābhyām nahuṣaiḥ
Dativenahuṣāya nahuṣābhyām nahuṣebhyaḥ
Ablativenahuṣāt nahuṣābhyām nahuṣebhyaḥ
Genitivenahuṣasya nahuṣayoḥ nahuṣāṇām
Locativenahuṣe nahuṣayoḥ nahuṣeṣu

Compound nahuṣa -

Adverb -nahuṣam -nahuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria