सुबन्तावली ?नहस्र

Roma

नपुंसकम्एकद्विबहु
प्रथमानहस्रम् नहस्रे नहस्राणि
सम्बोधनम्नहस्र नहस्रे नहस्राणि
द्वितीयानहस्रम् नहस्रे नहस्राणि
तृतीयानहस्रेण नहस्राभ्याम् नहस्रैः
चतुर्थीनहस्राय नहस्राभ्याम् नहस्रेभ्यः
पञ्चमीनहस्रात् नहस्राभ्याम् नहस्रेभ्यः
षष्ठीनहस्रस्य नहस्रयोः नहस्राणाम्
सप्तमीनहस्रे नहस्रयोः नहस्रेषु

समास नहस्र

अव्यय ॰नहस्रम् ॰नहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria