Declension table of ?nagnīkṛta

Deva

NeuterSingularDualPlural
Nominativenagnīkṛtam nagnīkṛte nagnīkṛtāni
Vocativenagnīkṛta nagnīkṛte nagnīkṛtāni
Accusativenagnīkṛtam nagnīkṛte nagnīkṛtāni
Instrumentalnagnīkṛtena nagnīkṛtābhyām nagnīkṛtaiḥ
Dativenagnīkṛtāya nagnīkṛtābhyām nagnīkṛtebhyaḥ
Ablativenagnīkṛtāt nagnīkṛtābhyām nagnīkṛtebhyaḥ
Genitivenagnīkṛtasya nagnīkṛtayoḥ nagnīkṛtānām
Locativenagnīkṛte nagnīkṛtayoḥ nagnīkṛteṣu

Compound nagnīkṛta -

Adverb -nagnīkṛtam -nagnīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria