Declension table of ?nagnīkṛta

Deva

MasculineSingularDualPlural
Nominativenagnīkṛtaḥ nagnīkṛtau nagnīkṛtāḥ
Vocativenagnīkṛta nagnīkṛtau nagnīkṛtāḥ
Accusativenagnīkṛtam nagnīkṛtau nagnīkṛtān
Instrumentalnagnīkṛtena nagnīkṛtābhyām nagnīkṛtaiḥ nagnīkṛtebhiḥ
Dativenagnīkṛtāya nagnīkṛtābhyām nagnīkṛtebhyaḥ
Ablativenagnīkṛtāt nagnīkṛtābhyām nagnīkṛtebhyaḥ
Genitivenagnīkṛtasya nagnīkṛtayoḥ nagnīkṛtānām
Locativenagnīkṛte nagnīkṛtayoḥ nagnīkṛteṣu

Compound nagnīkṛta -

Adverb -nagnīkṛtam -nagnīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria