Declension table of ?nagnaśravaṇa

Deva

MasculineSingularDualPlural
Nominativenagnaśravaṇaḥ nagnaśravaṇau nagnaśravaṇāḥ
Vocativenagnaśravaṇa nagnaśravaṇau nagnaśravaṇāḥ
Accusativenagnaśravaṇam nagnaśravaṇau nagnaśravaṇān
Instrumentalnagnaśravaṇena nagnaśravaṇābhyām nagnaśravaṇaiḥ nagnaśravaṇebhiḥ
Dativenagnaśravaṇāya nagnaśravaṇābhyām nagnaśravaṇebhyaḥ
Ablativenagnaśravaṇāt nagnaśravaṇābhyām nagnaśravaṇebhyaḥ
Genitivenagnaśravaṇasya nagnaśravaṇayoḥ nagnaśravaṇānām
Locativenagnaśravaṇe nagnaśravaṇayoḥ nagnaśravaṇeṣu

Compound nagnaśravaṇa -

Adverb -nagnaśravaṇam -nagnaśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria