Declension table of ?nagnavratadhara

Deva

MasculineSingularDualPlural
Nominativenagnavratadharaḥ nagnavratadharau nagnavratadharāḥ
Vocativenagnavratadhara nagnavratadharau nagnavratadharāḥ
Accusativenagnavratadharam nagnavratadharau nagnavratadharān
Instrumentalnagnavratadhareṇa nagnavratadharābhyām nagnavratadharaiḥ nagnavratadharebhiḥ
Dativenagnavratadharāya nagnavratadharābhyām nagnavratadharebhyaḥ
Ablativenagnavratadharāt nagnavratadharābhyām nagnavratadharebhyaḥ
Genitivenagnavratadharasya nagnavratadharayoḥ nagnavratadharāṇām
Locativenagnavratadhare nagnavratadharayoḥ nagnavratadhareṣu

Compound nagnavratadhara -

Adverb -nagnavratadharam -nagnavratadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria