Declension table of ?nagnamuṣitā

Deva

FeminineSingularDualPlural
Nominativenagnamuṣitā nagnamuṣite nagnamuṣitāḥ
Vocativenagnamuṣite nagnamuṣite nagnamuṣitāḥ
Accusativenagnamuṣitām nagnamuṣite nagnamuṣitāḥ
Instrumentalnagnamuṣitayā nagnamuṣitābhyām nagnamuṣitābhiḥ
Dativenagnamuṣitāyai nagnamuṣitābhyām nagnamuṣitābhyaḥ
Ablativenagnamuṣitāyāḥ nagnamuṣitābhyām nagnamuṣitābhyaḥ
Genitivenagnamuṣitāyāḥ nagnamuṣitayoḥ nagnamuṣitānām
Locativenagnamuṣitāyām nagnamuṣitayoḥ nagnamuṣitāsu

Adverb -nagnamuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria