Declension table of nagnamuṣita

Deva

NeuterSingularDualPlural
Nominativenagnamuṣitam nagnamuṣite nagnamuṣitāni
Vocativenagnamuṣita nagnamuṣite nagnamuṣitāni
Accusativenagnamuṣitam nagnamuṣite nagnamuṣitāni
Instrumentalnagnamuṣitena nagnamuṣitābhyām nagnamuṣitaiḥ
Dativenagnamuṣitāya nagnamuṣitābhyām nagnamuṣitebhyaḥ
Ablativenagnamuṣitāt nagnamuṣitābhyām nagnamuṣitebhyaḥ
Genitivenagnamuṣitasya nagnamuṣitayoḥ nagnamuṣitānām
Locativenagnamuṣite nagnamuṣitayoḥ nagnamuṣiteṣu

Compound nagnamuṣita -

Adverb -nagnamuṣitam -nagnamuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria