सुबन्तावली ?नग्नम्भविष्णु

Roma

पुमान्एकद्विबहु
प्रथमानग्नम्भविष्णुः नग्नम्भविष्णू नग्नम्भविष्णवः
सम्बोधनम्नग्नम्भविष्णो नग्नम्भविष्णू नग्नम्भविष्णवः
द्वितीयानग्नम्भविष्णुम् नग्नम्भविष्णू नग्नम्भविष्णून्
तृतीयानग्नम्भविष्णुना नग्नम्भविष्णुभ्याम् नग्नम्भविष्णुभिः
चतुर्थीनग्नम्भविष्णवे नग्नम्भविष्णुभ्याम् नग्नम्भविष्णुभ्यः
पञ्चमीनग्नम्भविष्णोः नग्नम्भविष्णुभ्याम् नग्नम्भविष्णुभ्यः
षष्ठीनग्नम्भविष्णोः नग्नम्भविष्ण्वोः नग्नम्भविष्णूनाम्
सप्तमीनग्नम्भविष्णौ नग्नम्भविष्ण्वोः नग्नम्भविष्णुषु

समास नग्नम्भविष्णु

अव्यय ॰नग्नम्भविष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria