सुबन्तावली ?नग्नधर

Roma

पुमान्एकद्विबहु
प्रथमानग्नधरः नग्नधरौ नग्नधराः
सम्बोधनम्नग्नधर नग्नधरौ नग्नधराः
द्वितीयानग्नधरम् नग्नधरौ नग्नधरान्
तृतीयानग्नधरेण नग्नधराभ्याम् नग्नधरैः नग्नधरेभिः
चतुर्थीनग्नधराय नग्नधराभ्याम् नग्नधरेभ्यः
पञ्चमीनग्नधरात् नग्नधराभ्याम् नग्नधरेभ्यः
षष्ठीनग्नधरस्य नग्नधरयोः नग्नधराणाम्
सप्तमीनग्नधरे नग्नधरयोः नग्नधरेषु

समास नग्नधर

अव्यय ॰नग्नधरम् ॰नग्नधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria