Declension table of ?nagnabhūpatigraha

Deva

MasculineSingularDualPlural
Nominativenagnabhūpatigrahaḥ nagnabhūpatigrahau nagnabhūpatigrahāḥ
Vocativenagnabhūpatigraha nagnabhūpatigrahau nagnabhūpatigrahāḥ
Accusativenagnabhūpatigraham nagnabhūpatigrahau nagnabhūpatigrahān
Instrumentalnagnabhūpatigraheṇa nagnabhūpatigrahābhyām nagnabhūpatigrahaiḥ nagnabhūpatigrahebhiḥ
Dativenagnabhūpatigrahāya nagnabhūpatigrahābhyām nagnabhūpatigrahebhyaḥ
Ablativenagnabhūpatigrahāt nagnabhūpatigrahābhyām nagnabhūpatigrahebhyaḥ
Genitivenagnabhūpatigrahasya nagnabhūpatigrahayoḥ nagnabhūpatigrahāṇām
Locativenagnabhūpatigrahe nagnabhūpatigrahayoḥ nagnabhūpatigraheṣu

Compound nagnabhūpatigraha -

Adverb -nagnabhūpatigraham -nagnabhūpatigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria