सुबन्तावली ?नग्नङ्करणी

Roma

स्त्रीएकद्विबहु
प्रथमानग्नङ्करणी नग्नङ्करण्यौ नग्नङ्करण्यः
सम्बोधनम्नग्नङ्करणि नग्नङ्करण्यौ नग्नङ्करण्यः
द्वितीयानग्नङ्करणीम् नग्नङ्करण्यौ नग्नङ्करणीः
तृतीयानग्नङ्करण्या नग्नङ्करणीभ्याम् नग्नङ्करणीभिः
चतुर्थीनग्नङ्करण्यै नग्नङ्करणीभ्याम् नग्नङ्करणीभ्यः
पञ्चमीनग्नङ्करण्याः नग्नङ्करणीभ्याम् नग्नङ्करणीभ्यः
षष्ठीनग्नङ्करण्याः नग्नङ्करण्योः नग्नङ्करणीनाम्
सप्तमीनग्नङ्करण्याम् नग्नङ्करण्योः नग्नङ्करणीषु

समास नग्नङ्करणि नग्नङ्करणी

अव्यय ॰नग्नङ्करणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria