Declension table of ?nagnaṅkaraṇā

Deva

FeminineSingularDualPlural
Nominativenagnaṅkaraṇā nagnaṅkaraṇe nagnaṅkaraṇāḥ
Vocativenagnaṅkaraṇe nagnaṅkaraṇe nagnaṅkaraṇāḥ
Accusativenagnaṅkaraṇām nagnaṅkaraṇe nagnaṅkaraṇāḥ
Instrumentalnagnaṅkaraṇayā nagnaṅkaraṇābhyām nagnaṅkaraṇābhiḥ
Dativenagnaṅkaraṇāyai nagnaṅkaraṇābhyām nagnaṅkaraṇābhyaḥ
Ablativenagnaṅkaraṇāyāḥ nagnaṅkaraṇābhyām nagnaṅkaraṇābhyaḥ
Genitivenagnaṅkaraṇāyāḥ nagnaṅkaraṇayoḥ nagnaṅkaraṇānām
Locativenagnaṅkaraṇāyām nagnaṅkaraṇayoḥ nagnaṅkaraṇāsu

Adverb -nagnaṅkaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria