Declension table of nagnaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativenagnaṅkaraṇam nagnaṅkaraṇe nagnaṅkaraṇāni
Vocativenagnaṅkaraṇa nagnaṅkaraṇe nagnaṅkaraṇāni
Accusativenagnaṅkaraṇam nagnaṅkaraṇe nagnaṅkaraṇāni
Instrumentalnagnaṅkaraṇena nagnaṅkaraṇābhyām nagnaṅkaraṇaiḥ
Dativenagnaṅkaraṇāya nagnaṅkaraṇābhyām nagnaṅkaraṇebhyaḥ
Ablativenagnaṅkaraṇāt nagnaṅkaraṇābhyām nagnaṅkaraṇebhyaḥ
Genitivenagnaṅkaraṇasya nagnaṅkaraṇayoḥ nagnaṅkaraṇānām
Locativenagnaṅkaraṇe nagnaṅkaraṇayoḥ nagnaṅkaraṇeṣu

Compound nagnaṅkaraṇa -

Adverb -nagnaṅkaraṇam -nagnaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria