Declension table of nagnaṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativenagnaṅkaraṇaḥ nagnaṅkaraṇau nagnaṅkaraṇāḥ
Vocativenagnaṅkaraṇa nagnaṅkaraṇau nagnaṅkaraṇāḥ
Accusativenagnaṅkaraṇam nagnaṅkaraṇau nagnaṅkaraṇān
Instrumentalnagnaṅkaraṇena nagnaṅkaraṇābhyām nagnaṅkaraṇaiḥ nagnaṅkaraṇebhiḥ
Dativenagnaṅkaraṇāya nagnaṅkaraṇābhyām nagnaṅkaraṇebhyaḥ
Ablativenagnaṅkaraṇāt nagnaṅkaraṇābhyām nagnaṅkaraṇebhyaḥ
Genitivenagnaṅkaraṇasya nagnaṅkaraṇayoḥ nagnaṅkaraṇānām
Locativenagnaṅkaraṇe nagnaṅkaraṇayoḥ nagnaṅkaraṇeṣu

Compound nagnaṅkaraṇa -

Adverb -nagnaṅkaraṇam -nagnaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria