Declension table of ?naghuṣa

Deva

MasculineSingularDualPlural
Nominativenaghuṣaḥ naghuṣau naghuṣāḥ
Vocativenaghuṣa naghuṣau naghuṣāḥ
Accusativenaghuṣam naghuṣau naghuṣān
Instrumentalnaghuṣeṇa naghuṣābhyām naghuṣaiḥ naghuṣebhiḥ
Dativenaghuṣāya naghuṣābhyām naghuṣebhyaḥ
Ablativenaghuṣāt naghuṣābhyām naghuṣebhyaḥ
Genitivenaghuṣasya naghuṣayoḥ naghuṣāṇām
Locativenaghuṣe naghuṣayoḥ naghuṣeṣu

Compound naghuṣa -

Adverb -naghuṣam -naghuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria