सुबन्तावली ?नगवता

Roma

स्त्रीएकद्विबहु
प्रथमानगवता नगवते नगवताः
सम्बोधनम्नगवते नगवते नगवताः
द्वितीयानगवताम् नगवते नगवताः
तृतीयानगवतया नगवताभ्याम् नगवताभिः
चतुर्थीनगवतायै नगवताभ्याम् नगवताभ्यः
पञ्चमीनगवतायाः नगवताभ्याम् नगवताभ्यः
षष्ठीनगवतायाः नगवतयोः नगवतानाम्
सप्तमीनगवतायाम् नगवतयोः नगवतासु

अव्यय ॰नगवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria