सुबन्तावली ?नगवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानगवत् नगवन्ती नगवती नगवन्ति
सम्बोधनम्नगवत् नगवन्ती नगवती नगवन्ति
द्वितीयानगवत् नगवन्ती नगवती नगवन्ति
तृतीयानगवता नगवद्भ्याम् नगवद्भिः
चतुर्थीनगवते नगवद्भ्याम् नगवद्भ्यः
पञ्चमीनगवतः नगवद्भ्याम् नगवद्भ्यः
षष्ठीनगवतः नगवतोः नगवताम्
सप्तमीनगवति नगवतोः नगवत्सु

अव्यय ॰नगवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria