सुबन्तावली नगवास

Roma

पुमान्एकद्विबहु
प्रथमानगवासः नगवासौ नगवासाः
सम्बोधनम्नगवास नगवासौ नगवासाः
द्वितीयानगवासम् नगवासौ नगवासान्
तृतीयानगवासेन नगवासाभ्याम् नगवासैः
चतुर्थीनगवासाय नगवासाभ्याम् नगवासेभ्यः
पञ्चमीनगवासात् नगवासाभ्याम् नगवासेभ्यः
षष्ठीनगवासस्य नगवासयोः नगवासानाम्
सप्तमीनगवासे नगवासयोः नगवासेषु

समास नगवास

अव्यय ॰नगवासम् ॰नगवासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria