सुबन्तावली ?नगवृत्तिक

Roma

पुमान्एकद्विबहु
प्रथमानगवृत्तिकः नगवृत्तिकौ नगवृत्तिकाः
सम्बोधनम्नगवृत्तिक नगवृत्तिकौ नगवृत्तिकाः
द्वितीयानगवृत्तिकम् नगवृत्तिकौ नगवृत्तिकान्
तृतीयानगवृत्तिकेन नगवृत्तिकाभ्याम् नगवृत्तिकैः नगवृत्तिकेभिः
चतुर्थीनगवृत्तिकाय नगवृत्तिकाभ्याम् नगवृत्तिकेभ्यः
पञ्चमीनगवृत्तिकात् नगवृत्तिकाभ्याम् नगवृत्तिकेभ्यः
षष्ठीनगवृत्तिकस्य नगवृत्तिकयोः नगवृत्तिकानाम्
सप्तमीनगवृत्तिके नगवृत्तिकयोः नगवृत्तिकेषु

समास नगवृत्तिक

अव्यय ॰नगवृत्तिकम् ॰नगवृत्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria