Declension table of ?nagarīya

Deva

MasculineSingularDualPlural
Nominativenagarīyaḥ nagarīyau nagarīyāḥ
Vocativenagarīya nagarīyau nagarīyāḥ
Accusativenagarīyam nagarīyau nagarīyān
Instrumentalnagarīyeṇa nagarīyābhyām nagarīyaiḥ nagarīyebhiḥ
Dativenagarīyāya nagarīyābhyām nagarīyebhyaḥ
Ablativenagarīyāt nagarīyābhyām nagarīyebhyaḥ
Genitivenagarīyasya nagarīyayoḥ nagarīyāṇām
Locativenagarīye nagarīyayoḥ nagarīyeṣu

Compound nagarīya -

Adverb -nagarīyam -nagarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria