Declension table of nagaraśobhinī

Deva

FeminineSingularDualPlural
Nominativenagaraśobhinī nagaraśobhinyau nagaraśobhinyaḥ
Vocativenagaraśobhini nagaraśobhinyau nagaraśobhinyaḥ
Accusativenagaraśobhinīm nagaraśobhinyau nagaraśobhinīḥ
Instrumentalnagaraśobhinyā nagaraśobhinībhyām nagaraśobhinībhiḥ
Dativenagaraśobhinyai nagaraśobhinībhyām nagaraśobhinībhyaḥ
Ablativenagaraśobhinyāḥ nagaraśobhinībhyām nagaraśobhinībhyaḥ
Genitivenagaraśobhinyāḥ nagaraśobhinyoḥ nagaraśobhinīnām
Locativenagaraśobhinyām nagaraśobhinyoḥ nagaraśobhinīṣu

Compound nagaraśobhini - nagaraśobhinī -

Adverb -nagaraśobhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria